Westonci.ca is the ultimate Q&A platform, offering detailed and reliable answers from a knowledgeable community. Discover a wealth of knowledge from professionals across various disciplines on our user-friendly Q&A platform. Experience the convenience of finding accurate answers to your questions from knowledgeable experts on our platform.

(1) 'मंदिरम्' शब्दा: बहुवचनम् अस्ति ?
(a) मन्दिरै, (b) मन्दिरा (c) मन्दिराणि ।
(2)सत्संगतिः धियः हरति ?
(a) ज्ञानं,
(b) नानृतं,
(c) जाड्यं ।
(3) 'तथा+ अपि' शब्दा: संन्धि अस्ति?
(a) तथपि, (b) तथापि, (c) तथैव।
(4) आजाद:अनेकान् हतवान?
(a) आगलजनान् , (b) पुलिसजनान, (c) क्रान्तिकारिणां।
(5) 'सहचरैश्च' शब्दा: सन्धि विच्छेद कुरुत्।
(a) सहचर+ अश्च , (b) सहचर+श्च, (c) सहचरैश्च।​

Sagot :

Solution:-1

मंदिरम्' शब्दा: बहुवचनम् अस्ति ?

Ans:-

मन्दिराणि

Solution:-2

सत्संगतिः धियः हरति ?

Ans:-

ज्ञानं

Solution:-3

तथा+ अपि' शब्दा: संन्धि अस्ति?

Ans

तथापि

Solution4:-

आजाद:अनेकान् हतवान?

Ans:-

आगलजनान्

Solution:-5

सहचरैश्च' शब्दा: सन्धि विच्छेद कुरुत्

Ans:-

सहचर+ अश्च ,

Answer:

im confused what are this

Explanation:

what langguage is this sirrrrr?